B 272-10 Vajrayoginīnīlakaṇṭhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/10
Title: Vajrayoginīnīlakaṇṭhamāhātmya
Dimensions: 24.5 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/857
Remarks:


Reel No. B 272-10 Inventory No. 85056

Title Vajrayoginīnīlakaṇṭhamāhātmya

Remarks assigned to the Varāhapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 7.0 cm

Folios 3

Lines per Folio 6

Foliation figures on middle right-hand margin and marginal Title: Varāha on the middle left-hand margin of the veso,

Place of Deposit NAK

Accession No. 1/857

Manuscript Features

Excerpts

Beginning

❖ śrīvarāha uvaca ||

himādres tuṃgaśikharāt prodbhūtā vāgmatī nadī |

bhāgīrathyāḥ śataguṇaṃ pa(2)vitraṃ tajjalaṃ viduḥ ||

gokarṇasya [[ca]] prācītaḥ paśupater uttareṇa ca | (!)

tatra snātvā harer l-lokam upaspṛ(3)śya jalaṃ tathā ||

tyaktvā dehaṃ naro yāti mamalokaṃ na saṃśayaḥ |

sravantīnāṃ varā puṇyā vā(4)gvatī sarvvato matā ||

bhāgīrathī candravatī kaluṣaṃ naśyate nṛṇāṃ |

kīrttanād devatāṃ yāti(5) darśanād bhaktim āpsyati || (fol.1r1–5)

End

atra nārāyaṇas tepe, patnīkāmaḥ pūrā vibhuḥ |

tena ++(3)ptavān lakṣmīm amṛtā manthane purā || (!)

atraiva trīṇi kuṇḍāni sthāpitāni svayaṃbhuvā |

kaśya (4) popi tapas tepe, śivārādhanatatparaḥ ||

bhīmaseno mahāsenaḥ sarvakāmaphalapradaḥ |

sa(5)rvvajñaḥ sarvvakarttā ca, sadā tiṣṭhati tatra vai || (fol.3v2–5)

Colophon

ity ādivarāhapurāṇe bhagavacchāstre, nepālamahā(6)tmye, paśupatinārāyaṇavajrayoginīnīlakaṇṭhamāhātmyaṃ || ❖ || paśupatiḥ prasannos tu || (fol. 3v5–6)

Microfilm Details

Reel No. B 272/10

Date of Filming 01-05-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 01-05-2004

Bibliography