B 272-10 Vajrayoginīnīlakaṇṭhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/10
Title: Vajrayoginīnīlakaṇṭhamāhātmya
Dimensions: 24.5 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/857
Remarks:
Reel No. B 272-10 Inventory No. 85056
Title Vajrayoginīnīlakaṇṭhamāhātmya
Remarks assigned to the Varāhapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 7.0 cm
Folios 3
Lines per Folio 6
Foliation figures on middle right-hand margin and marginal Title: Varāha on the middle left-hand margin of the veso,
Place of Deposit NAK
Accession No. 1/857
Manuscript Features
Excerpts
Beginning
❖ śrīvarāha uvaca ||
himādres tuṃgaśikharāt prodbhūtā vāgmatī nadī |
bhāgīrathyāḥ śataguṇaṃ pa(2)vitraṃ tajjalaṃ viduḥ ||
gokarṇasya [[ca]] prācītaḥ paśupater uttareṇa ca | (!)
tatra snātvā harer l-lokam upaspṛ(3)śya jalaṃ tathā ||
tyaktvā dehaṃ naro yāti mamalokaṃ na saṃśayaḥ |
sravantīnāṃ varā puṇyā vā(4)gvatī sarvvato matā ||
bhāgīrathī candravatī kaluṣaṃ naśyate nṛṇāṃ |
kīrttanād devatāṃ yāti(5) darśanād bhaktim āpsyati || (fol.1r1–5)
End
atra nārāyaṇas tepe, patnīkāmaḥ pūrā vibhuḥ |
tena ++(3)ptavān lakṣmīm amṛtā manthane purā || (!)
atraiva trīṇi kuṇḍāni sthāpitāni svayaṃbhuvā |
kaśya (4) popi tapas tepe, śivārādhanatatparaḥ ||
bhīmaseno mahāsenaḥ sarvakāmaphalapradaḥ |
sa(5)rvvajñaḥ sarvvakarttā ca, sadā tiṣṭhati tatra vai || (fol.3v2–5)
Colophon
ity ādivarāhapurāṇe bhagavacchāstre, nepālamahā(6)tmye, paśupatinārāyaṇavajrayoginīnīlakaṇṭhamāhātmyaṃ || ❖ || paśupatiḥ prasannos tu || (fol. 3v5–6)
Microfilm Details
Reel No. B 272/10
Date of Filming 01-05-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 01-05-2004
Bibliography